क्षालित শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
क्षालितः
क्षालितौ
क्षालिताः
সম্বোধন
क्षालित
क्षालितौ
क्षालिताः
দ্বিতীয়া
क्षालितम्
क्षालितौ
क्षालितान्
তৃতীয়া
क्षालितेन
क्षालिताभ्याम्
क्षालितैः
চতুর্থী
क्षालिताय
क्षालिताभ्याम्
क्षालितेभ्यः
পঞ্চমী
क्षालितात् / क्षालिताद्
क्षालिताभ्याम्
क्षालितेभ्यः
ষষ্ঠী
क्षालितस्य
क्षालितयोः
क्षालितानाम्
সপ্তমী
क्षालिते
क्षालितयोः
क्षालितेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
क्षालितः
क्षालितौ
क्षालिताः
সম্বোধন
क्षालित
क्षालितौ
क्षालिताः
দ্বিতীয়া
क्षालितम्
क्षालितौ
क्षालितान्
তৃতীয়া
क्षालितेन
क्षालिताभ्याम्
क्षालितैः
চতুর্থী
क्षालिताय
क्षालिताभ्याम्
क्षालितेभ्यः
পঞ্চমী
क्षालितात् / क्षालिताद्
क्षालिताभ्याम्
क्षालितेभ्यः
ষষ্ঠী
क्षालितस्य
क्षालितयोः
क्षालितानाम्
সপ্তমী
क्षालिते
क्षालितयोः
क्षालितेषु


অন্যান্য