Declension of क्षालित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
क्षालितः
क्षालितौ
क्षालिताः
Vocative
क्षालित
क्षालितौ
क्षालिताः
Accusative
क्षालितम्
क्षालितौ
क्षालितान्
Instrumental
क्षालितेन
क्षालिताभ्याम्
क्षालितैः
Dative
क्षालिताय
क्षालिताभ्याम्
क्षालितेभ्यः
Ablative
क्षालितात् / क्षालिताद्
क्षालिताभ्याम्
क्षालितेभ्यः
Genitive
क्षालितस्य
क्षालितयोः
क्षालितानाम्
Locative
क्षालिते
क्षालितयोः
क्षालितेषु
 
Sing.
Dual
Plu.
Nomin.
क्षालितः
क्षालितौ
क्षालिताः
Vocative
क्षालित
क्षालितौ
क्षालिताः
Accus.
क्षालितम्
क्षालितौ
क्षालितान्
Instrum.
क्षालितेन
क्षालिताभ्याम्
क्षालितैः
Dative
क्षालिताय
क्षालिताभ्याम्
क्षालितेभ्यः
Ablative
क्षालितात् / क्षालिताद्
क्षालिताभ्याम्
क्षालितेभ्यः
Genitive
क्षालितस्य
क्षालितयोः
क्षालितानाम्
Locative
क्षालिते
क्षालितयोः
क्षालितेषु


Others