क्षाय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
क्षायः
क्षायौ
क्षायाः
సంబోధన
क्षाय
क्षायौ
क्षायाः
ద్వితీయా
क्षायम्
क्षायौ
क्षायान्
తృతీయా
क्षायेण
क्षायाभ्याम्
क्षायैः
చతుర్థీ
क्षायाय
क्षायाभ्याम्
क्षायेभ्यः
పంచమీ
क्षायात् / क्षायाद्
क्षायाभ्याम्
क्षायेभ्यः
షష్ఠీ
क्षायस्य
क्षाययोः
क्षायाणाम्
సప్తమీ
क्षाये
क्षाययोः
क्षायेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
क्षायः
क्षायौ
क्षायाः
సంబోధన
क्षाय
क्षायौ
क्षायाः
ద్వితీయా
क्षायम्
क्षायौ
क्षायान्
తృతీయా
क्षायेण
क्षायाभ्याम्
क्षायैः
చతుర్థీ
क्षायाय
क्षायाभ्याम्
क्षायेभ्यः
పంచమీ
क्षायात् / क्षायाद्
क्षायाभ्याम्
क्षायेभ्यः
షష్ఠీ
क्षायस्य
क्षाययोः
क्षायाणाम्
సప్తమీ
क्षाये
क्षाययोः
क्षायेषु


ఇతరులు