Declension of क्षाय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
क्षायः
क्षायौ
क्षायाः
Vocative
क्षाय
क्षायौ
क्षायाः
Accusative
क्षायम्
क्षायौ
क्षायान्
Instrumental
क्षायेण
क्षायाभ्याम्
क्षायैः
Dative
क्षायाय
क्षायाभ्याम्
क्षायेभ्यः
Ablative
क्षायात् / क्षायाद्
क्षायाभ्याम्
क्षायेभ्यः
Genitive
क्षायस्य
क्षाययोः
क्षायाणाम्
Locative
क्षाये
क्षाययोः
क्षायेषु
 
Sing.
Dual
Plu.
Nomin.
क्षायः
क्षायौ
क्षायाः
Vocative
क्षाय
क्षायौ
क्षायाः
Accus.
क्षायम्
क्षायौ
क्षायान्
Instrum.
क्षायेण
क्षायाभ्याम्
क्षायैः
Dative
क्षायाय
क्षायाभ्याम्
क्षायेभ्यः
Ablative
क्षायात् / क्षायाद्
क्षायाभ्याम्
क्षायेभ्यः
Genitive
क्षायस्य
क्षाययोः
क्षायाणाम्
Locative
क्षाये
क्षाययोः
क्षायेषु


Others