क्षातव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
क्षातव्यः
क्षातव्यौ
क्षातव्याः
సంబోధన
क्षातव्य
क्षातव्यौ
क्षातव्याः
ద్వితీయా
क्षातव्यम्
क्षातव्यौ
क्षातव्यान्
తృతీయా
क्षातव्येन
क्षातव्याभ्याम्
क्षातव्यैः
చతుర్థీ
क्षातव्याय
क्षातव्याभ्याम्
क्षातव्येभ्यः
పంచమీ
क्षातव्यात् / क्षातव्याद्
क्षातव्याभ्याम्
क्षातव्येभ्यः
షష్ఠీ
क्षातव्यस्य
क्षातव्ययोः
क्षातव्यानाम्
సప్తమీ
क्षातव्ये
क्षातव्ययोः
क्षातव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
क्षातव्यः
क्षातव्यौ
क्षातव्याः
సంబోధన
क्षातव्य
क्षातव्यौ
क्षातव्याः
ద్వితీయా
क्षातव्यम्
क्षातव्यौ
क्षातव्यान्
తృతీయా
क्षातव्येन
क्षातव्याभ्याम्
क्षातव्यैः
చతుర్థీ
क्षातव्याय
क्षातव्याभ्याम्
क्षातव्येभ्यः
పంచమీ
क्षातव्यात् / क्षातव्याद्
क्षातव्याभ्याम्
क्षातव्येभ्यः
షష్ఠీ
क्षातव्यस्य
क्षातव्ययोः
क्षातव्यानाम्
సప్తమీ
क्षातव्ये
क्षातव्ययोः
क्षातव्येषु


ఇతరులు