क्षातव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
क्षातव्यः
क्षातव्यौ
क्षातव्याः
সম্বোধন
क्षातव्य
क्षातव्यौ
क्षातव्याः
দ্বিতীয়া
क्षातव्यम्
क्षातव्यौ
क्षातव्यान्
তৃতীয়া
क्षातव्येन
क्षातव्याभ्याम्
क्षातव्यैः
চতুর্থী
क्षातव्याय
क्षातव्याभ्याम्
क्षातव्येभ्यः
পঞ্চমী
क्षातव्यात् / क्षातव्याद्
क्षातव्याभ्याम्
क्षातव्येभ्यः
ষষ্ঠী
क्षातव्यस्य
क्षातव्ययोः
क्षातव्यानाम्
সপ্তমী
क्षातव्ये
क्षातव्ययोः
क्षातव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
क्षातव्यः
क्षातव्यौ
क्षातव्याः
সম্বোধন
क्षातव्य
क्षातव्यौ
क्षातव्याः
দ্বিতীয়া
क्षातव्यम्
क्षातव्यौ
क्षातव्यान्
তৃতীয়া
क्षातव्येन
क्षातव्याभ्याम्
क्षातव्यैः
চতুর্থী
क्षातव्याय
क्षातव्याभ्याम्
क्षातव्येभ्यः
পঞ্চমী
क्षातव्यात् / क्षातव्याद्
क्षातव्याभ्याम्
क्षातव्येभ्यः
ষষ্ঠী
क्षातव्यस्य
क्षातव्ययोः
क्षातव्यानाम्
সপ্তমী
क्षातव्ये
क्षातव्ययोः
क्षातव्येषु


অন্যান্য