Declension of क्षातव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
क्षातव्यः
क्षातव्यौ
क्षातव्याः
Vocative
क्षातव्य
क्षातव्यौ
क्षातव्याः
Accusative
क्षातव्यम्
क्षातव्यौ
क्षातव्यान्
Instrumental
क्षातव्येन
क्षातव्याभ्याम्
क्षातव्यैः
Dative
क्षातव्याय
क्षातव्याभ्याम्
क्षातव्येभ्यः
Ablative
क्षातव्यात् / क्षातव्याद्
क्षातव्याभ्याम्
क्षातव्येभ्यः
Genitive
क्षातव्यस्य
क्षातव्ययोः
क्षातव्यानाम्
Locative
क्षातव्ये
क्षातव्ययोः
क्षातव्येषु
 
Sing.
Dual
Plu.
Nomin.
क्षातव्यः
क्षातव्यौ
क्षातव्याः
Vocative
क्षातव्य
क्षातव्यौ
क्षातव्याः
Accus.
क्षातव्यम्
क्षातव्यौ
क्षातव्यान्
Instrum.
क्षातव्येन
क्षातव्याभ्याम्
क्षातव्यैः
Dative
क्षातव्याय
क्षातव्याभ्याम्
क्षातव्येभ्यः
Ablative
क्षातव्यात् / क्षातव्याद्
क्षातव्याभ्याम्
क्षातव्येभ्यः
Genitive
क्षातव्यस्य
क्षातव्ययोः
क्षातव्यानाम्
Locative
क्षातव्ये
क्षातव्ययोः
क्षातव्येषु


Others