क्षयूत శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
क्षयूतः
क्षयूतौ
क्षयूताः
సంబోధన
क्षयूत
क्षयूतौ
क्षयूताः
ద్వితీయా
क्षयूतम्
क्षयूतौ
क्षयूतान्
తృతీయా
क्षयूतेन
क्षयूताभ्याम्
क्षयूतैः
చతుర్థీ
क्षयूताय
क्षयूताभ्याम्
क्षयूतेभ्यः
పంచమీ
क्षयूतात् / क्षयूताद्
क्षयूताभ्याम्
क्षयूतेभ्यः
షష్ఠీ
क्षयूतस्य
क्षयूतयोः
क्षयूतानाम्
సప్తమీ
क्षयूते
क्षयूतयोः
क्षयूतेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
क्षयूतः
क्षयूतौ
क्षयूताः
సంబోధన
क्षयूत
क्षयूतौ
क्षयूताः
ద్వితీయా
क्षयूतम्
क्षयूतौ
क्षयूतान्
తృతీయా
क्षयूतेन
क्षयूताभ्याम्
क्षयूतैः
చతుర్థీ
क्षयूताय
क्षयूताभ्याम्
क्षयूतेभ्यः
పంచమీ
क्षयूतात् / क्षयूताद्
क्षयूताभ्याम्
क्षयूतेभ्यः
షష్ఠీ
क्षयूतस्य
क्षयूतयोः
क्षयूतानाम्
సప్తమీ
क्षयूते
क्षयूतयोः
क्षयूतेषु


ఇతరులు