क्षम्पयमाण শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
क्षम्पयमाणः
क्षम्पयमाणौ
क्षम्पयमाणाः
সম্বোধন
क्षम्पयमाण
क्षम्पयमाणौ
क्षम्पयमाणाः
দ্বিতীয়া
क्षम्पयमाणम्
क्षम्पयमाणौ
क्षम्पयमाणान्
তৃতীয়া
क्षम्पयमाणेन
क्षम्पयमाणाभ्याम्
क्षम्पयमाणैः
চতুর্থী
क्षम्पयमाणाय
क्षम्पयमाणाभ्याम्
क्षम्पयमाणेभ्यः
পঞ্চমী
क्षम्पयमाणात् / क्षम्पयमाणाद्
क्षम्पयमाणाभ्याम्
क्षम्पयमाणेभ्यः
ষষ্ঠী
क्षम्पयमाणस्य
क्षम्पयमाणयोः
क्षम्पयमाणानाम्
সপ্তমী
क्षम्पयमाणे
क्षम्पयमाणयोः
क्षम्पयमाणेषु
 
এক
দ্বিবচন
বহু.
প্রথমা
क्षम्पयमाणः
क्षम्पयमाणौ
क्षम्पयमाणाः
সম্বোধন
क्षम्पयमाण
क्षम्पयमाणौ
क्षम्पयमाणाः
দ্বিতীয়া
क्षम्पयमाणम्
क्षम्पयमाणौ
क्षम्पयमाणान्
তৃতীয়া
क्षम्पयमाणेन
क्षम्पयमाणाभ्याम्
क्षम्पयमाणैः
চতুর্থী
क्षम्पयमाणाय
क्षम्पयमाणाभ्याम्
क्षम्पयमाणेभ्यः
পঞ্চমী
क्षम्पयमाणात् / क्षम्पयमाणाद्
क्षम्पयमाणाभ्याम्
क्षम्पयमाणेभ्यः
ষষ্ঠী
क्षम्पयमाणस्य
क्षम्पयमाणयोः
क्षम्पयमाणानाम्
সপ্তমী
क्षम्पयमाणे
क्षम्पयमाणयोः
क्षम्पयमाणेषु


অন্যান্য