Declension of क्षम्पयमाण

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
क्षम्पयमाणः
क्षम्पयमाणौ
क्षम्पयमाणाः
Vocative
क्षम्पयमाण
क्षम्पयमाणौ
क्षम्पयमाणाः
Accusative
क्षम्पयमाणम्
क्षम्पयमाणौ
क्षम्पयमाणान्
Instrumental
क्षम्पयमाणेन
क्षम्पयमाणाभ्याम्
क्षम्पयमाणैः
Dative
क्षम्पयमाणाय
क्षम्पयमाणाभ्याम्
क्षम्पयमाणेभ्यः
Ablative
क्षम्पयमाणात् / क्षम्पयमाणाद्
क्षम्पयमाणाभ्याम्
क्षम्पयमाणेभ्यः
Genitive
क्षम्पयमाणस्य
क्षम्पयमाणयोः
क्षम्पयमाणानाम्
Locative
क्षम्पयमाणे
क्षम्पयमाणयोः
क्षम्पयमाणेषु
 
Sing.
Dual
Plu.
Nomin.
क्षम्पयमाणः
क्षम्पयमाणौ
क्षम्पयमाणाः
Vocative
क्षम्पयमाण
क्षम्पयमाणौ
क्षम्पयमाणाः
Accus.
क्षम्पयमाणम्
क्षम्पयमाणौ
क्षम्पयमाणान्
Instrum.
क्षम्पयमाणेन
क्षम्पयमाणाभ्याम्
क्षम्पयमाणैः
Dative
क्षम्पयमाणाय
क्षम्पयमाणाभ्याम्
क्षम्पयमाणेभ्यः
Ablative
क्षम्पयमाणात् / क्षम्पयमाणाद्
क्षम्पयमाणाभ्याम्
क्षम्पयमाणेभ्यः
Genitive
क्षम्पयमाणस्य
क्षम्पयमाणयोः
क्षम्पयमाणानाम्
Locative
क्षम्पयमाणे
क्षम्पयमाणयोः
क्षम्पयमाणेषु


Others