क्षपित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
क्षपितः
क्षपितौ
क्षपिताः
సంబోధన
क्षपित
क्षपितौ
क्षपिताः
ద్వితీయా
क्षपितम्
क्षपितौ
क्षपितान्
తృతీయా
क्षपितेन
क्षपिताभ्याम्
क्षपितैः
చతుర్థీ
क्षपिताय
क्षपिताभ्याम्
क्षपितेभ्यः
పంచమీ
क्षपितात् / क्षपिताद्
क्षपिताभ्याम्
क्षपितेभ्यः
షష్ఠీ
क्षपितस्य
क्षपितयोः
क्षपितानाम्
సప్తమీ
क्षपिते
क्षपितयोः
क्षपितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
क्षपितः
क्षपितौ
क्षपिताः
సంబోధన
क्षपित
क्षपितौ
क्षपिताः
ద్వితీయా
क्षपितम्
क्षपितौ
क्षपितान्
తృతీయా
क्षपितेन
क्षपिताभ्याम्
क्षपितैः
చతుర్థీ
क्षपिताय
क्षपिताभ्याम्
क्षपितेभ्यः
పంచమీ
क्षपितात् / क्षपिताद्
क्षपिताभ्याम्
क्षपितेभ्यः
షష్ఠీ
क्षपितस्य
क्षपितयोः
क्षपितानाम्
సప్తమీ
क्षपिते
क्षपितयोः
क्षपितेषु


ఇతరులు