Declension of क्षपित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
क्षपितः
क्षपितौ
क्षपिताः
Vocative
क्षपित
क्षपितौ
क्षपिताः
Accusative
क्षपितम्
क्षपितौ
क्षपितान्
Instrumental
क्षपितेन
क्षपिताभ्याम्
क्षपितैः
Dative
क्षपिताय
क्षपिताभ्याम्
क्षपितेभ्यः
Ablative
क्षपितात् / क्षपिताद्
क्षपिताभ्याम्
क्षपितेभ्यः
Genitive
क्षपितस्य
क्षपितयोः
क्षपितानाम्
Locative
क्षपिते
क्षपितयोः
क्षपितेषु
 
Sing.
Dual
Plu.
Nomin.
क्षपितः
क्षपितौ
क्षपिताः
Vocative
क्षपित
क्षपितौ
क्षपिताः
Accus.
क्षपितम्
क्षपितौ
क्षपितान्
Instrum.
क्षपितेन
क्षपिताभ्याम्
क्षपितैः
Dative
क्षपिताय
क्षपिताभ्याम्
क्षपितेभ्यः
Ablative
क्षपितात् / क्षपिताद्
क्षपिताभ्याम्
क्षपितेभ्यः
Genitive
क्षपितस्य
क्षपितयोः
क्षपितानाम्
Locative
क्षपिते
क्षपितयोः
क्षपितेषु


Others