क्षपणीय శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
क्षपणीयः
क्षपणीयौ
क्षपणीयाः
ద్వితీయా
क्षपणीयम्
क्षपणीयौ
क्षपणीयान्
తృతీయా
क्षपणीयेन
क्षपणीयाभ्याम्
क्षपणीयैः
చతుర్థీ
क्षपणीयाय
क्षपणीयाभ्याम्
क्षपणीयेभ्यः
పంచమీ
क्षपणीयात् / क्षपणीयाद्
क्षपणीयाभ्याम्
क्षपणीयेभ्यः
షష్ఠీ
क्षपणीयस्य
क्षपणीययोः
क्षपणीयानाम्
సప్తమీ
क्षपणीये
क्षपणीययोः
क्षपणीयेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
क्षपणीयः
क्षपणीयौ
क्षपणीयाः
ద్వితీయా
क्षपणीयम्
क्षपणीयौ
क्षपणीयान्
తృతీయా
क्षपणीयेन
क्षपणीयाभ्याम्
क्षपणीयैः
చతుర్థీ
क्षपणीयाय
क्षपणीयाभ्याम्
क्षपणीयेभ्यः
పంచమీ
क्षपणीयात् / क्षपणीयाद्
क्षपणीयाभ्याम्
क्षपणीयेभ्यः
షష్ఠీ
क्षपणीयस्य
क्षपणीययोः
क्षपणीयानाम्
సప్తమీ
क्षपणीये
क्षपणीययोः
क्षपणीयेषु


ఇతరులు