Declension of क्षपणीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
क्षपणीयः
क्षपणीयौ
क्षपणीयाः
Accusative
क्षपणीयम्
क्षपणीयौ
क्षपणीयान्
Instrumental
क्षपणीयेन
क्षपणीयाभ्याम्
क्षपणीयैः
Dative
क्षपणीयाय
क्षपणीयाभ्याम्
क्षपणीयेभ्यः
Ablative
क्षपणीयात् / क्षपणीयाद्
क्षपणीयाभ्याम्
क्षपणीयेभ्यः
Genitive
क्षपणीयस्य
क्षपणीययोः
क्षपणीयानाम्
Locative
क्षपणीये
क्षपणीययोः
क्षपणीयेषु
 
Sing.
Dual
Plu.
Nomin.
क्षपणीयः
क्षपणीयौ
क्षपणीयाः
Accus.
क्षपणीयम्
क्षपणीयौ
क्षपणीयान्
Instrum.
क्षपणीयेन
क्षपणीयाभ्याम्
क्षपणीयैः
Dative
क्षपणीयाय
क्षपणीयाभ्याम्
क्षपणीयेभ्यः
Ablative
क्षपणीयात् / क्षपणीयाद्
क्षपणीयाभ्याम्
क्षपणीयेभ्यः
Genitive
क्षपणीयस्य
क्षपणीययोः
क्षपणीयानाम्
Locative
क्षपणीये
क्षपणीययोः
क्षपणीयेषु


Others