क्षप శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
क्षपः
क्षपौ
क्षपाः
సంబోధన
क्षप
क्षपौ
क्षपाः
ద్వితీయా
क्षपम्
क्षपौ
क्षपान्
తృతీయా
क्षपेण
क्षपाभ्याम्
क्षपैः
చతుర్థీ
क्षपाय
क्षपाभ्याम्
क्षपेभ्यः
పంచమీ
क्षपात् / क्षपाद्
क्षपाभ्याम्
क्षपेभ्यः
షష్ఠీ
क्षपस्य
क्षपयोः
क्षपाणाम्
సప్తమీ
क्षपे
क्षपयोः
क्षपेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
क्षपः
क्षपौ
क्षपाः
సంబోధన
क्षप
क्षपौ
क्षपाः
ద్వితీయా
क्षपम्
क्षपौ
क्षपान्
తృతీయా
क्षपेण
क्षपाभ्याम्
क्षपैः
చతుర్థీ
क्षपाय
क्षपाभ्याम्
क्षपेभ्यः
పంచమీ
क्षपात् / क्षपाद्
क्षपाभ्याम्
क्षपेभ्यः
షష్ఠీ
क्षपस्य
क्षपयोः
क्षपाणाम्
సప్తమీ
क्षपे
क्षपयोः
क्षपेषु


ఇతరులు