Declension of क्षप

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
क्षपः
क्षपौ
क्षपाः
Vocative
क्षप
क्षपौ
क्षपाः
Accusative
क्षपम्
क्षपौ
क्षपान्
Instrumental
क्षपेण
क्षपाभ्याम्
क्षपैः
Dative
क्षपाय
क्षपाभ्याम्
क्षपेभ्यः
Ablative
क्षपात् / क्षपाद्
क्षपाभ्याम्
क्षपेभ्यः
Genitive
क्षपस्य
क्षपयोः
क्षपाणाम्
Locative
क्षपे
क्षपयोः
क्षपेषु
 
Sing.
Dual
Plu.
Nomin.
क्षपः
क्षपौ
क्षपाः
Vocative
क्षप
क्षपौ
क्षपाः
Accus.
क्षपम्
क्षपौ
क्षपान्
Instrum.
क्षपेण
क्षपाभ्याम्
क्षपैः
Dative
क्षपाय
क्षपाभ्याम्
क्षपेभ्यः
Ablative
क्षपात् / क्षपाद्
क्षपाभ्याम्
क्षपेभ्यः
Genitive
क्षपस्य
क्षपयोः
क्षपाणाम्
Locative
क्षपे
क्षपयोः
क्षपेषु


Others