क्षञ्जितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
क्षञ्जितव्यः
क्षञ्जितव्यौ
क्षञ्जितव्याः
సంబోధన
क्षञ्जितव्य
क्षञ्जितव्यौ
क्षञ्जितव्याः
ద్వితీయా
क्षञ्जितव्यम्
क्षञ्जितव्यौ
क्षञ्जितव्यान्
తృతీయా
क्षञ्जितव्येन
क्षञ्जितव्याभ्याम्
क्षञ्जितव्यैः
చతుర్థీ
क्षञ्जितव्याय
क्षञ्जितव्याभ्याम्
क्षञ्जितव्येभ्यः
పంచమీ
क्षञ्जितव्यात् / क्षञ्जितव्याद्
क्षञ्जितव्याभ्याम्
क्षञ्जितव्येभ्यः
షష్ఠీ
क्षञ्जितव्यस्य
क्षञ्जितव्ययोः
क्षञ्जितव्यानाम्
సప్తమీ
क्षञ्जितव्ये
क्षञ्जितव्ययोः
क्षञ्जितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
क्षञ्जितव्यः
क्षञ्जितव्यौ
क्षञ्जितव्याः
సంబోధన
क्षञ्जितव्य
क्षञ्जितव्यौ
क्षञ्जितव्याः
ద్వితీయా
क्षञ्जितव्यम्
क्षञ्जितव्यौ
क्षञ्जितव्यान्
తృతీయా
क्षञ्जितव्येन
क्षञ्जितव्याभ्याम्
क्षञ्जितव्यैः
చతుర్థీ
क्षञ्जितव्याय
क्षञ्जितव्याभ्याम्
क्षञ्जितव्येभ्यः
పంచమీ
क्षञ्जितव्यात् / क्षञ्जितव्याद्
क्षञ्जितव्याभ्याम्
क्षञ्जितव्येभ्यः
షష్ఠీ
क्षञ्जितव्यस्य
क्षञ्जितव्ययोः
क्षञ्जितव्यानाम्
సప్తమీ
क्षञ्जितव्ये
क्षञ्जितव्ययोः
क्षञ्जितव्येषु


ఇతరులు