क्षञ्जयितव्य শব্দ রূপ

(পুংলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
क्षञ्जयितव्यः
क्षञ्जयितव्यौ
क्षञ्जयितव्याः
সম্বোধন
क्षञ्जयितव्य
क्षञ्जयितव्यौ
क्षञ्जयितव्याः
দ্বিতীয়া
क्षञ्जयितव्यम्
क्षञ्जयितव्यौ
क्षञ्जयितव्यान्
তৃতীয়া
क्षञ्जयितव्येन
क्षञ्जयितव्याभ्याम्
क्षञ्जयितव्यैः
চতুর্থী
क्षञ्जयितव्याय
क्षञ्जयितव्याभ्याम्
क्षञ्जयितव्येभ्यः
পঞ্চমী
क्षञ्जयितव्यात् / क्षञ्जयितव्याद्
क्षञ्जयितव्याभ्याम्
क्षञ्जयितव्येभ्यः
ষষ্ঠী
क्षञ्जयितव्यस्य
क्षञ्जयितव्ययोः
क्षञ्जयितव्यानाम्
সপ্তমী
क्षञ्जयितव्ये
क्षञ्जयितव्ययोः
क्षञ्जयितव्येषु
 
এক
দ্বিবচন
বহু.
প্রথমা
क्षञ्जयितव्यः
क्षञ्जयितव्यौ
क्षञ्जयितव्याः
সম্বোধন
क्षञ्जयितव्य
क्षञ्जयितव्यौ
क्षञ्जयितव्याः
দ্বিতীয়া
क्षञ्जयितव्यम्
क्षञ्जयितव्यौ
क्षञ्जयितव्यान्
তৃতীয়া
क्षञ्जयितव्येन
क्षञ्जयितव्याभ्याम्
क्षञ्जयितव्यैः
চতুর্থী
क्षञ्जयितव्याय
क्षञ्जयितव्याभ्याम्
क्षञ्जयितव्येभ्यः
পঞ্চমী
क्षञ्जयितव्यात् / क्षञ्जयितव्याद्
क्षञ्जयितव्याभ्याम्
क्षञ्जयितव्येभ्यः
ষষ্ঠী
क्षञ्जयितव्यस्य
क्षञ्जयितव्ययोः
क्षञ्जयितव्यानाम्
সপ্তমী
क्षञ्जयितव्ये
क्षञ्जयितव्ययोः
क्षञ्जयितव्येषु


অন্যান্য