Declension of क्षञ्जयितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
क्षञ्जयितव्यः
क्षञ्जयितव्यौ
क्षञ्जयितव्याः
Vocative
क्षञ्जयितव्य
क्षञ्जयितव्यौ
क्षञ्जयितव्याः
Accusative
क्षञ्जयितव्यम्
क्षञ्जयितव्यौ
क्षञ्जयितव्यान्
Instrumental
क्षञ्जयितव्येन
क्षञ्जयितव्याभ्याम्
क्षञ्जयितव्यैः
Dative
क्षञ्जयितव्याय
क्षञ्जयितव्याभ्याम्
क्षञ्जयितव्येभ्यः
Ablative
क्षञ्जयितव्यात् / क्षञ्जयितव्याद्
क्षञ्जयितव्याभ्याम्
क्षञ्जयितव्येभ्यः
Genitive
क्षञ्जयितव्यस्य
क्षञ्जयितव्ययोः
क्षञ्जयितव्यानाम्
Locative
क्षञ्जयितव्ये
क्षञ्जयितव्ययोः
क्षञ्जयितव्येषु
 
Sing.
Dual
Plu.
Nomin.
क्षञ्जयितव्यः
क्षञ्जयितव्यौ
क्षञ्जयितव्याः
Vocative
क्षञ्जयितव्य
क्षञ्जयितव्यौ
क्षञ्जयितव्याः
Accus.
क्षञ्जयितव्यम्
क्षञ्जयितव्यौ
क्षञ्जयितव्यान्
Instrum.
क्षञ्जयितव्येन
क्षञ्जयितव्याभ्याम्
क्षञ्जयितव्यैः
Dative
क्षञ्जयितव्याय
क्षञ्जयितव्याभ्याम्
क्षञ्जयितव्येभ्यः
Ablative
क्षञ्जयितव्यात् / क्षञ्जयितव्याद्
क्षञ्जयितव्याभ्याम्
क्षञ्जयितव्येभ्यः
Genitive
क्षञ्जयितव्यस्य
क्षञ्जयितव्ययोः
क्षञ्जयितव्यानाम्
Locative
क्षञ्जयितव्ये
क्षञ्जयितव्ययोः
क्षञ्जयितव्येषु


Others