Declension of क्षञ्जयमान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
क्षञ्जयमानः
क्षञ्जयमानौ
क्षञ्जयमानाः
Vocative
क्षञ्जयमान
क्षञ्जयमानौ
क्षञ्जयमानाः
Accusative
क्षञ्जयमानम्
क्षञ्जयमानौ
क्षञ्जयमानान्
Instrumental
क्षञ्जयमानेन
क्षञ्जयमानाभ्याम्
क्षञ्जयमानैः
Dative
क्षञ्जयमानाय
क्षञ्जयमानाभ्याम्
क्षञ्जयमानेभ्यः
Ablative
क्षञ्जयमानात् / क्षञ्जयमानाद्
क्षञ्जयमानाभ्याम्
क्षञ्जयमानेभ्यः
Genitive
क्षञ्जयमानस्य
क्षञ्जयमानयोः
क्षञ्जयमानानाम्
Locative
क्षञ्जयमाने
क्षञ्जयमानयोः
क्षञ्जयमानेषु
 
Sing.
Dual
Plu.
Nomin.
क्षञ्जयमानः
क्षञ्जयमानौ
क्षञ्जयमानाः
Vocative
क्षञ्जयमान
क्षञ्जयमानौ
क्षञ्जयमानाः
Accus.
क्षञ्जयमानम्
क्षञ्जयमानौ
क्षञ्जयमानान्
Instrum.
क्षञ्जयमानेन
क्षञ्जयमानाभ्याम्
क्षञ्जयमानैः
Dative
क्षञ्जयमानाय
क्षञ्जयमानाभ्याम्
क्षञ्जयमानेभ्यः
Ablative
क्षञ्जयमानात् / क्षञ्जयमानाद्
क्षञ्जयमानाभ्याम्
क्षञ्जयमानेभ्यः
Genitive
क्षञ्जयमानस्य
क्षञ्जयमानयोः
क्षञ्जयमानानाम्
Locative
क्षञ्जयमाने
क्षञ्जयमानयोः
क्षञ्जयमानेषु


Others