क्षञ्जमान శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
क्षञ्जमानः
क्षञ्जमानौ
क्षञ्जमानाः
సంబోధన
क्षञ्जमान
क्षञ्जमानौ
क्षञ्जमानाः
ద్వితీయా
क्षञ्जमानम्
क्षञ्जमानौ
क्षञ्जमानान्
తృతీయా
क्षञ्जमानेन
क्षञ्जमानाभ्याम्
क्षञ्जमानैः
చతుర్థీ
क्षञ्जमानाय
क्षञ्जमानाभ्याम्
क्षञ्जमानेभ्यः
పంచమీ
क्षञ्जमानात् / क्षञ्जमानाद्
क्षञ्जमानाभ्याम्
क्षञ्जमानेभ्यः
షష్ఠీ
क्षञ्जमानस्य
क्षञ्जमानयोः
क्षञ्जमानानाम्
సప్తమీ
क्षञ्जमाने
क्षञ्जमानयोः
क्षञ्जमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
क्षञ्जमानः
क्षञ्जमानौ
क्षञ्जमानाः
సంబోధన
क्षञ्जमान
क्षञ्जमानौ
क्षञ्जमानाः
ద్వితీయా
क्षञ्जमानम्
क्षञ्जमानौ
क्षञ्जमानान्
తృతీయా
क्षञ्जमानेन
क्षञ्जमानाभ्याम्
क्षञ्जमानैः
చతుర్థీ
क्षञ्जमानाय
क्षञ्जमानाभ्याम्
क्षञ्जमानेभ्यः
పంచమీ
क्षञ्जमानात् / क्षञ्जमानाद्
क्षञ्जमानाभ्याम्
क्षञ्जमानेभ्यः
షష్ఠీ
क्षञ्जमानस्य
क्षञ्जमानयोः
क्षञ्जमानानाम्
సప్తమీ
क्षञ्जमाने
क्षञ्जमानयोः
क्षञ्जमानेषु


ఇతరులు