क्षञ्जक శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
क्षञ्जकः
क्षञ्जकौ
क्षञ्जकाः
సంబోధన
क्षञ्जक
क्षञ्जकौ
क्षञ्जकाः
ద్వితీయా
क्षञ्जकम्
क्षञ्जकौ
क्षञ्जकान्
తృతీయా
क्षञ्जकेन
क्षञ्जकाभ्याम्
क्षञ्जकैः
చతుర్థీ
क्षञ्जकाय
क्षञ्जकाभ्याम्
क्षञ्जकेभ्यः
పంచమీ
क्षञ्जकात् / क्षञ्जकाद्
क्षञ्जकाभ्याम्
क्षञ्जकेभ्यः
షష్ఠీ
क्षञ्जकस्य
क्षञ्जकयोः
क्षञ्जकानाम्
సప్తమీ
क्षञ्जके
क्षञ्जकयोः
क्षञ्जकेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
क्षञ्जकः
क्षञ्जकौ
क्षञ्जकाः
సంబోధన
क्षञ्जक
क्षञ्जकौ
क्षञ्जकाः
ద్వితీయా
क्षञ्जकम्
क्षञ्जकौ
क्षञ्जकान्
తృతీయా
क्षञ्जकेन
क्षञ्जकाभ्याम्
क्षञ्जकैः
చతుర్థీ
क्षञ्जकाय
क्षञ्जकाभ्याम्
क्षञ्जकेभ्यः
పంచమీ
क्षञ्जकात् / क्षञ्जकाद्
क्षञ्जकाभ्याम्
क्षञ्जकेभ्यः
షష్ఠీ
क्षञ्जकस्य
क्षञ्जकयोः
क्षञ्जकानाम्
సప్తమీ
क्षञ्जके
क्षञ्जकयोः
क्षञ्जकेषु


ఇతరులు