क्ष శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
क्षः
क्षौ
क्षाः
సంబోధన
क्ष
क्षौ
क्षाः
ద్వితీయా
क्षम्
क्षौ
क्षान्
తృతీయా
क्षेण
क्षाभ्याम्
क्षैः
చతుర్థీ
क्षाय
क्षाभ्याम्
क्षेभ्यः
పంచమీ
क्षात् / क्षाद्
क्षाभ्याम्
क्षेभ्यः
షష్ఠీ
क्षस्य
क्षयोः
क्षाणाम्
సప్తమీ
क्षे
क्षयोः
क्षेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
क्षः
क्षौ
क्षाः
సంబోధన
क्ष
क्षौ
क्षाः
ద్వితీయా
क्षम्
क्षौ
क्षान्
తృతీయా
क्षेण
क्षाभ्याम्
क्षैः
చతుర్థీ
क्षाय
क्षाभ्याम्
क्षेभ्यः
పంచమీ
क्षात् / क्षाद्
क्षाभ्याम्
क्षेभ्यः
షష్ఠీ
क्षस्य
क्षयोः
क्षाणाम्
సప్తమీ
क्षे
क्षयोः
क्षेषु