Declension of क्वणित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
क्वणितः
क्वणितौ
क्वणिताः
Vocative
क्वणित
क्वणितौ
क्वणिताः
Accusative
क्वणितम्
क्वणितौ
क्वणितान्
Instrumental
क्वणितेन
क्वणिताभ्याम्
क्वणितैः
Dative
क्वणिताय
क्वणिताभ्याम्
क्वणितेभ्यः
Ablative
क्वणितात् / क्वणिताद्
क्वणिताभ्याम्
क्वणितेभ्यः
Genitive
क्वणितस्य
क्वणितयोः
क्वणितानाम्
Locative
क्वणिते
क्वणितयोः
क्वणितेषु
 
Sing.
Dual
Plu.
Nomin.
क्वणितः
क्वणितौ
क्वणिताः
Vocative
क्वणित
क्वणितौ
क्वणिताः
Accus.
क्वणितम्
क्वणितौ
क्वणितान्
Instrum.
क्वणितेन
क्वणिताभ्याम्
क्वणितैः
Dative
क्वणिताय
क्वणिताभ्याम्
क्वणितेभ्यः
Ablative
क्वणितात् / क्वणिताद्
क्वणिताभ्याम्
क्वणितेभ्यः
Genitive
क्वणितस्य
क्वणितयोः
क्वणितानाम्
Locative
क्वणिते
क्वणितयोः
क्वणितेषु


Others