क्लेष्टव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
क्लेष्टव्यः
क्लेष्टव्यौ
क्लेष्टव्याः
సంబోధన
क्लेष्टव्य
क्लेष्टव्यौ
क्लेष्टव्याः
ద్వితీయా
क्लेष्टव्यम्
क्लेष्टव्यौ
क्लेष्टव्यान्
తృతీయా
क्लेष्टव्येन
क्लेष्टव्याभ्याम्
क्लेष्टव्यैः
చతుర్థీ
क्लेष्टव्याय
क्लेष्टव्याभ्याम्
क्लेष्टव्येभ्यः
పంచమీ
क्लेष्टव्यात् / क्लेष्टव्याद्
क्लेष्टव्याभ्याम्
क्लेष्टव्येभ्यः
షష్ఠీ
क्लेष्टव्यस्य
क्लेष्टव्ययोः
क्लेष्टव्यानाम्
సప్తమీ
क्लेष्टव्ये
क्लेष्टव्ययोः
क्लेष्टव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
क्लेष्टव्यः
क्लेष्टव्यौ
क्लेष्टव्याः
సంబోధన
क्लेष्टव्य
क्लेष्टव्यौ
क्लेष्टव्याः
ద్వితీయా
क्लेष्टव्यम्
क्लेष्टव्यौ
क्लेष्टव्यान्
తృతీయా
क्लेष्टव्येन
क्लेष्टव्याभ्याम्
क्लेष्टव्यैः
చతుర్థీ
क्लेष्टव्याय
क्लेष्टव्याभ्याम्
क्लेष्टव्येभ्यः
పంచమీ
क्लेष्टव्यात् / क्लेष्टव्याद्
क्लेष्टव्याभ्याम्
क्लेष्टव्येभ्यः
షష్ఠీ
क्लेष्टव्यस्य
क्लेष्टव्ययोः
क्लेष्टव्यानाम्
సప్తమీ
क्लेष्टव्ये
क्लेष्टव्ययोः
क्लेष्टव्येषु


ఇతరులు