Declension of क्लेष्टव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
क्लेष्टव्यः
क्लेष्टव्यौ
क्लेष्टव्याः
Vocative
क्लेष्टव्य
क्लेष्टव्यौ
क्लेष्टव्याः
Accusative
क्लेष्टव्यम्
क्लेष्टव्यौ
क्लेष्टव्यान्
Instrumental
क्लेष्टव्येन
क्लेष्टव्याभ्याम्
क्लेष्टव्यैः
Dative
क्लेष्टव्याय
क्लेष्टव्याभ्याम्
क्लेष्टव्येभ्यः
Ablative
क्लेष्टव्यात् / क्लेष्टव्याद्
क्लेष्टव्याभ्याम्
क्लेष्टव्येभ्यः
Genitive
क्लेष्टव्यस्य
क्लेष्टव्ययोः
क्लेष्टव्यानाम्
Locative
क्लेष्टव्ये
क्लेष्टव्ययोः
क्लेष्टव्येषु
 
Sing.
Dual
Plu.
Nomin.
क्लेष्टव्यः
क्लेष्टव्यौ
क्लेष्टव्याः
Vocative
क्लेष्टव्य
क्लेष्टव्यौ
क्लेष्टव्याः
Accus.
क्लेष्टव्यम्
क्लेष्टव्यौ
क्लेष्टव्यान्
Instrum.
क्लेष्टव्येन
क्लेष्टव्याभ्याम्
क्लेष्टव्यैः
Dative
क्लेष्टव्याय
क्लेष्टव्याभ्याम्
क्लेष्टव्येभ्यः
Ablative
क्लेष्टव्यात् / क्लेष्टव्याद्
क्लेष्टव्याभ्याम्
क्लेष्टव्येभ्यः
Genitive
क्लेष्टव्यस्य
क्लेष्टव्ययोः
क्लेष्टव्यानाम्
Locative
क्लेष्टव्ये
क्लेष्टव्ययोः
क्लेष्टव्येषु


Others