क्लेशित శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
क्लेशितः
क्लेशितौ
क्लेशिताः
సంబోధన
क्लेशित
क्लेशितौ
क्लेशिताः
ద్వితీయా
क्लेशितम्
क्लेशितौ
क्लेशितान्
తృతీయా
क्लेशितेन
क्लेशिताभ्याम्
क्लेशितैः
చతుర్థీ
क्लेशिताय
क्लेशिताभ्याम्
क्लेशितेभ्यः
పంచమీ
क्लेशितात् / क्लेशिताद्
क्लेशिताभ्याम्
क्लेशितेभ्यः
షష్ఠీ
क्लेशितस्य
क्लेशितयोः
क्लेशितानाम्
సప్తమీ
क्लेशिते
क्लेशितयोः
क्लेशितेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
क्लेशितः
क्लेशितौ
क्लेशिताः
సంబోధన
क्लेशित
क्लेशितौ
क्लेशिताः
ద్వితీయా
क्लेशितम्
क्लेशितौ
क्लेशितान्
తృతీయా
क्लेशितेन
क्लेशिताभ्याम्
क्लेशितैः
చతుర్థీ
क्लेशिताय
क्लेशिताभ्याम्
क्लेशितेभ्यः
పంచమీ
क्लेशितात् / क्लेशिताद्
क्लेशिताभ्याम्
क्लेशितेभ्यः
షష్ఠీ
क्लेशितस्य
क्लेशितयोः
क्लेशितानाम्
సప్తమీ
क्लेशिते
क्लेशितयोः
क्लेशितेषु


ఇతరులు