Declension of क्लेशित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
क्लेशितः
क्लेशितौ
क्लेशिताः
Vocative
क्लेशित
क्लेशितौ
क्लेशिताः
Accusative
क्लेशितम्
क्लेशितौ
क्लेशितान्
Instrumental
क्लेशितेन
क्लेशिताभ्याम्
क्लेशितैः
Dative
क्लेशिताय
क्लेशिताभ्याम्
क्लेशितेभ्यः
Ablative
क्लेशितात् / क्लेशिताद्
क्लेशिताभ्याम्
क्लेशितेभ्यः
Genitive
क्लेशितस्य
क्लेशितयोः
क्लेशितानाम्
Locative
क्लेशिते
क्लेशितयोः
क्लेशितेषु
 
Sing.
Dual
Plu.
Nomin.
क्लेशितः
क्लेशितौ
क्लेशिताः
Vocative
क्लेशित
क्लेशितौ
क्लेशिताः
Accus.
क्लेशितम्
क्लेशितौ
क्लेशितान्
Instrum.
क्लेशितेन
क्लेशिताभ्याम्
क्लेशितैः
Dative
क्लेशिताय
क्लेशिताभ्याम्
क्लेशितेभ्यः
Ablative
क्लेशितात् / क्लेशिताद्
क्लेशिताभ्याम्
क्लेशितेभ्यः
Genitive
क्लेशितस्य
क्लेशितयोः
क्लेशितानाम्
Locative
क्लेशिते
क्लेशितयोः
क्लेशितेषु


Others