Declension of क्लेशक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
क्लेशकः
क्लेशकौ
क्लेशकाः
Vocative
क्लेशक
क्लेशकौ
क्लेशकाः
Accusative
क्लेशकम्
क्लेशकौ
क्लेशकान्
Instrumental
क्लेशकेन
क्लेशकाभ्याम्
क्लेशकैः
Dative
क्लेशकाय
क्लेशकाभ्याम्
क्लेशकेभ्यः
Ablative
क्लेशकात् / क्लेशकाद्
क्लेशकाभ्याम्
क्लेशकेभ्यः
Genitive
क्लेशकस्य
क्लेशकयोः
क्लेशकानाम्
Locative
क्लेशके
क्लेशकयोः
क्लेशकेषु
 
Sing.
Dual
Plu.
Nomin.
क्लेशकः
क्लेशकौ
क्लेशकाः
Vocative
क्लेशक
क्लेशकौ
क्लेशकाः
Accus.
क्लेशकम्
क्लेशकौ
क्लेशकान्
Instrum.
क्लेशकेन
क्लेशकाभ्याम्
क्लेशकैः
Dative
क्लेशकाय
क्लेशकाभ्याम्
क्लेशकेभ्यः
Ablative
क्लेशकात् / क्लेशकाद्
क्लेशकाभ्याम्
क्लेशकेभ्यः
Genitive
क्लेशकस्य
क्लेशकयोः
क्लेशकानाम्
Locative
क्लेशके
क्लेशकयोः
क्लेशकेषु


Others