क्लुत శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
क्लुतः
क्लुतौ
क्लुताः
సంబోధన
क्लुत
क्लुतौ
क्लुताः
ద్వితీయా
क्लुतम्
क्लुतौ
क्लुतान्
తృతీయా
क्लुतेन
क्लुताभ्याम्
क्लुतैः
చతుర్థీ
क्लुताय
क्लुताभ्याम्
क्लुतेभ्यः
పంచమీ
क्लुतात् / क्लुताद्
क्लुताभ्याम्
क्लुतेभ्यः
షష్ఠీ
क्लुतस्य
क्लुतयोः
क्लुतानाम्
సప్తమీ
क्लुते
क्लुतयोः
क्लुतेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
क्लुतः
क्लुतौ
क्लुताः
సంబోధన
क्लुत
क्लुतौ
क्लुताः
ద్వితీయా
क्लुतम्
क्लुतौ
क्लुतान्
తృతీయా
क्लुतेन
क्लुताभ्याम्
क्लुतैः
చతుర్థీ
क्लुताय
क्लुताभ्याम्
क्लुतेभ्यः
పంచమీ
क्लुतात् / क्लुताद्
क्लुताभ्याम्
क्लुतेभ्यः
షష్ఠీ
क्लुतस्य
क्लुतयोः
क्लुतानाम्
సప్తమీ
क्लुते
क्लुतयोः
क्लुतेषु


ఇతరులు