Declension of क्लुत

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
क्लुतः
क्लुतौ
क्लुताः
Vocative
क्लुत
क्लुतौ
क्लुताः
Accusative
क्लुतम्
क्लुतौ
क्लुतान्
Instrumental
क्लुतेन
क्लुताभ्याम्
क्लुतैः
Dative
क्लुताय
क्लुताभ्याम्
क्लुतेभ्यः
Ablative
क्लुतात् / क्लुताद्
क्लुताभ्याम्
क्लुतेभ्यः
Genitive
क्लुतस्य
क्लुतयोः
क्लुतानाम्
Locative
क्लुते
क्लुतयोः
क्लुतेषु
 
Sing.
Dual
Plu.
Nomin.
क्लुतः
क्लुतौ
क्लुताः
Vocative
क्लुत
क्लुतौ
क्लुताः
Accus.
क्लुतम्
क्लुतौ
क्लुतान्
Instrum.
क्लुतेन
क्लुताभ्याम्
क्लुतैः
Dative
क्लुताय
क्लुताभ्याम्
क्लुतेभ्यः
Ablative
क्लुतात् / क्लुताद्
क्लुताभ्याम्
क्लुतेभ्यः
Genitive
क्लुतस्य
क्लुतयोः
क्लुतानाम्
Locative
क्लुते
क्लुतयोः
क्लुतेषु


Others