क्लीबमान శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
क्लीबमानः
क्लीबमानौ
क्लीबमानाः
సంబోధన
क्लीबमान
क्लीबमानौ
क्लीबमानाः
ద్వితీయా
क्लीबमानम्
क्लीबमानौ
क्लीबमानान्
తృతీయా
क्लीबमानेन
क्लीबमानाभ्याम्
क्लीबमानैः
చతుర్థీ
क्लीबमानाय
क्लीबमानाभ्याम्
क्लीबमानेभ्यः
పంచమీ
क्लीबमानात् / क्लीबमानाद्
क्लीबमानाभ्याम्
क्लीबमानेभ्यः
షష్ఠీ
क्लीबमानस्य
क्लीबमानयोः
क्लीबमानानाम्
సప్తమీ
क्लीबमाने
क्लीबमानयोः
क्लीबमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
क्लीबमानः
क्लीबमानौ
क्लीबमानाः
సంబోధన
क्लीबमान
क्लीबमानौ
क्लीबमानाः
ద్వితీయా
क्लीबमानम्
क्लीबमानौ
क्लीबमानान्
తృతీయా
क्लीबमानेन
क्लीबमानाभ्याम्
क्लीबमानैः
చతుర్థీ
क्लीबमानाय
क्लीबमानाभ्याम्
क्लीबमानेभ्यः
పంచమీ
क्लीबमानात् / क्लीबमानाद्
क्लीबमानाभ्याम्
क्लीबमानेभ्यः
షష్ఠీ
क्लीबमानस्य
क्लीबमानयोः
क्लीबमानानाम्
సప్తమీ
क्लीबमाने
क्लीबमानयोः
क्लीबमानेषु


ఇతరులు