Declension of क्लीबमान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
क्लीबमानः
क्लीबमानौ
क्लीबमानाः
Vocative
क्लीबमान
क्लीबमानौ
क्लीबमानाः
Accusative
क्लीबमानम्
क्लीबमानौ
क्लीबमानान्
Instrumental
क्लीबमानेन
क्लीबमानाभ्याम्
क्लीबमानैः
Dative
क्लीबमानाय
क्लीबमानाभ्याम्
क्लीबमानेभ्यः
Ablative
क्लीबमानात् / क्लीबमानाद्
क्लीबमानाभ्याम्
क्लीबमानेभ्यः
Genitive
क्लीबमानस्य
क्लीबमानयोः
क्लीबमानानाम्
Locative
क्लीबमाने
क्लीबमानयोः
क्लीबमानेषु
 
Sing.
Dual
Plu.
Nomin.
क्लीबमानः
क्लीबमानौ
क्लीबमानाः
Vocative
क्लीबमान
क्लीबमानौ
क्लीबमानाः
Accus.
क्लीबमानम्
क्लीबमानौ
क्लीबमानान्
Instrum.
क्लीबमानेन
क्लीबमानाभ्याम्
क्लीबमानैः
Dative
क्लीबमानाय
क्लीबमानाभ्याम्
क्लीबमानेभ्यः
Ablative
क्लीबमानात् / क्लीबमानाद्
क्लीबमानाभ्याम्
क्लीबमानेभ्यः
Genitive
क्लीबमानस्य
क्लीबमानयोः
क्लीबमानानाम्
Locative
क्लीबमाने
क्लीबमानयोः
क्लीबमानेषु


Others