क्लिश्यमान శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
क्लिश्यमानः
क्लिश्यमानौ
क्लिश्यमानाः
సంబోధన
क्लिश्यमान
क्लिश्यमानौ
क्लिश्यमानाः
ద్వితీయా
क्लिश्यमानम्
क्लिश्यमानौ
क्लिश्यमानान्
తృతీయా
क्लिश्यमानेन
क्लिश्यमानाभ्याम्
क्लिश्यमानैः
చతుర్థీ
क्लिश्यमानाय
क्लिश्यमानाभ्याम्
क्लिश्यमानेभ्यः
పంచమీ
क्लिश्यमानात् / क्लिश्यमानाद्
क्लिश्यमानाभ्याम्
क्लिश्यमानेभ्यः
షష్ఠీ
क्लिश्यमानस्य
क्लिश्यमानयोः
क्लिश्यमानानाम्
సప్తమీ
क्लिश्यमाने
क्लिश्यमानयोः
क्लिश्यमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
क्लिश्यमानः
क्लिश्यमानौ
क्लिश्यमानाः
సంబోధన
क्लिश्यमान
क्लिश्यमानौ
क्लिश्यमानाः
ద్వితీయా
क्लिश्यमानम्
क्लिश्यमानौ
क्लिश्यमानान्
తృతీయా
क्लिश्यमानेन
क्लिश्यमानाभ्याम्
क्लिश्यमानैः
చతుర్థీ
क्लिश्यमानाय
क्लिश्यमानाभ्याम्
क्लिश्यमानेभ्यः
పంచమీ
क्लिश्यमानात् / क्लिश्यमानाद्
क्लिश्यमानाभ्याम्
क्लिश्यमानेभ्यः
షష్ఠీ
क्लिश्यमानस्य
क्लिश्यमानयोः
क्लिश्यमानानाम्
సప్తమీ
क्लिश्यमाने
क्लिश्यमानयोः
क्लिश्यमानेषु


ఇతరులు