Declension of क्लिशित

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
क्लिशितः
क्लिशितौ
क्लिशिताः
Vocative
क्लिशित
क्लिशितौ
क्लिशिताः
Accusative
क्लिशितम्
क्लिशितौ
क्लिशितान्
Instrumental
क्लिशितेन
क्लिशिताभ्याम्
क्लिशितैः
Dative
क्लिशिताय
क्लिशिताभ्याम्
क्लिशितेभ्यः
Ablative
क्लिशितात् / क्लिशिताद्
क्लिशिताभ्याम्
क्लिशितेभ्यः
Genitive
क्लिशितस्य
क्लिशितयोः
क्लिशितानाम्
Locative
क्लिशिते
क्लिशितयोः
क्लिशितेषु
 
Sing.
Dual
Plu.
Nomin.
क्लिशितः
क्लिशितौ
क्लिशिताः
Vocative
क्लिशित
क्लिशितौ
क्लिशिताः
Accus.
क्लिशितम्
क्लिशितौ
क्लिशितान्
Instrum.
क्लिशितेन
क्लिशिताभ्याम्
क्लिशितैः
Dative
क्लिशिताय
क्लिशिताभ्याम्
क्लिशितेभ्यः
Ablative
क्लिशितात् / क्लिशिताद्
क्लिशिताभ्याम्
क्लिशितेभ्यः
Genitive
क्लिशितस्य
क्लिशितयोः
क्लिशितानाम्
Locative
क्लिशिते
क्लिशितयोः
क्लिशितेषु


Others