क्लिन्दमान శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
क्लिन्दमानः
क्लिन्दमानौ
क्लिन्दमानाः
సంబోధన
क्लिन्दमान
क्लिन्दमानौ
क्लिन्दमानाः
ద్వితీయా
क्लिन्दमानम्
क्लिन्दमानौ
क्लिन्दमानान्
తృతీయా
क्लिन्दमानेन
क्लिन्दमानाभ्याम्
क्लिन्दमानैः
చతుర్థీ
क्लिन्दमानाय
क्लिन्दमानाभ्याम्
क्लिन्दमानेभ्यः
పంచమీ
क्लिन्दमानात् / क्लिन्दमानाद्
क्लिन्दमानाभ्याम्
क्लिन्दमानेभ्यः
షష్ఠీ
क्लिन्दमानस्य
क्लिन्दमानयोः
क्लिन्दमानानाम्
సప్తమీ
क्लिन्दमाने
क्लिन्दमानयोः
क्लिन्दमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
क्लिन्दमानः
क्लिन्दमानौ
क्लिन्दमानाः
సంబోధన
क्लिन्दमान
क्लिन्दमानौ
क्लिन्दमानाः
ద్వితీయా
क्लिन्दमानम्
क्लिन्दमानौ
क्लिन्दमानान्
తృతీయా
क्लिन्दमानेन
क्लिन्दमानाभ्याम्
क्लिन्दमानैः
చతుర్థీ
क्लिन्दमानाय
क्लिन्दमानाभ्याम्
क्लिन्दमानेभ्यः
పంచమీ
क्लिन्दमानात् / क्लिन्दमानाद्
क्लिन्दमानाभ्याम्
क्लिन्दमानेभ्यः
షష్ఠీ
क्लिन्दमानस्य
क्लिन्दमानयोः
क्लिन्दमानानाम्
సప్తమీ
क्लिन्दमाने
क्लिन्दमानयोः
क्लिन्दमानेषु


ఇతరులు