Declension of क्लिन्दमान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
क्लिन्दमानः
क्लिन्दमानौ
क्लिन्दमानाः
Vocative
क्लिन्दमान
क्लिन्दमानौ
क्लिन्दमानाः
Accusative
क्लिन्दमानम्
क्लिन्दमानौ
क्लिन्दमानान्
Instrumental
क्लिन्दमानेन
क्लिन्दमानाभ्याम्
क्लिन्दमानैः
Dative
क्लिन्दमानाय
क्लिन्दमानाभ्याम्
क्लिन्दमानेभ्यः
Ablative
क्लिन्दमानात् / क्लिन्दमानाद्
क्लिन्दमानाभ्याम्
क्लिन्दमानेभ्यः
Genitive
क्लिन्दमानस्य
क्लिन्दमानयोः
क्लिन्दमानानाम्
Locative
क्लिन्दमाने
क्लिन्दमानयोः
क्लिन्दमानेषु
 
Sing.
Dual
Plu.
Nomin.
क्लिन्दमानः
क्लिन्दमानौ
क्लिन्दमानाः
Vocative
क्लिन्दमान
क्लिन्दमानौ
क्लिन्दमानाः
Accus.
क्लिन्दमानम्
क्लिन्दमानौ
क्लिन्दमानान्
Instrum.
क्लिन्दमानेन
क्लिन्दमानाभ्याम्
क्लिन्दमानैः
Dative
क्लिन्दमानाय
क्लिन्दमानाभ्याम्
क्लिन्दमानेभ्यः
Ablative
क्लिन्दमानात् / क्लिन्दमानाद्
क्लिन्दमानाभ्याम्
क्लिन्दमानेभ्यः
Genitive
क्लिन्दमानस्य
क्लिन्दमानयोः
क्लिन्दमानानाम्
Locative
क्लिन्दमाने
क्लिन्दमानयोः
क्लिन्दमानेषु


Others