Declension of क्लिन्दनीया

(Feminine)
 
 
 
Singular
Dual
Plural
Nominative
क्लिन्दनीया
क्लिन्दनीये
क्लिन्दनीयाः
Vocative
क्लिन्दनीये
क्लिन्दनीये
क्लिन्दनीयाः
Accusative
क्लिन्दनीयाम्
क्लिन्दनीये
क्लिन्दनीयाः
Instrumental
क्लिन्दनीयया
क्लिन्दनीयाभ्याम्
क्लिन्दनीयाभिः
Dative
क्लिन्दनीयायै
क्लिन्दनीयाभ्याम्
क्लिन्दनीयाभ्यः
Ablative
क्लिन्दनीयायाः
क्लिन्दनीयाभ्याम्
क्लिन्दनीयाभ्यः
Genitive
क्लिन्दनीयायाः
क्लिन्दनीययोः
क्लिन्दनीयानाम्
Locative
क्लिन्दनीयायाम्
क्लिन्दनीययोः
क्लिन्दनीयासु
 
Sing.
Dual
Plu.
Nomin.
क्लिन्दनीया
क्लिन्दनीये
क्लिन्दनीयाः
Vocative
क्लिन्दनीये
क्लिन्दनीये
क्लिन्दनीयाः
Accus.
क्लिन्दनीयाम्
क्लिन्दनीये
क्लिन्दनीयाः
Instrum.
क्लिन्दनीयया
क्लिन्दनीयाभ्याम्
क्लिन्दनीयाभिः
Dative
क्लिन्दनीयायै
क्लिन्दनीयाभ्याम्
क्लिन्दनीयाभ्यः
Ablative
क्लिन्दनीयायाः
क्लिन्दनीयाभ्याम्
क्लिन्दनीयाभ्यः
Genitive
क्लिन्दनीयायाः
क्लिन्दनीययोः
क्लिन्दनीयानाम्
Locative
क्लिन्दनीयायाम्
क्लिन्दनीययोः
क्लिन्दनीयासु


Others