क्लिन्दत् శబ్ద రూపాలు

(నపుంసకుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
సంబోధన
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
ద్వితీయా
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
తృతీయా
क्लिन्दता
क्लिन्दद्भ्याम्
क्लिन्दद्भिः
చతుర్థీ
क्लिन्दते
क्लिन्दद्भ्याम्
क्लिन्दद्भ्यः
పంచమీ
क्लिन्दतः
क्लिन्दद्भ्याम्
क्लिन्दद्भ्यः
షష్ఠీ
क्लिन्दतः
क्लिन्दतोः
क्लिन्दताम्
సప్తమీ
क्लिन्दति
क्लिन्दतोः
क्लिन्दत्सु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
సంబోధన
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
ద్వితీయా
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
తృతీయా
क्लिन्दता
क्लिन्दद्भ्याम्
क्लिन्दद्भिः
చతుర్థీ
क्लिन्दते
क्लिन्दद्भ्याम्
क्लिन्दद्भ्यः
పంచమీ
क्लिन्दतः
क्लिन्दद्भ्याम्
क्लिन्दद्भ्यः
షష్ఠీ
क्लिन्दतः
क्लिन्दतोः
क्लिन्दताम्
సప్తమీ
क्लिन्दति
क्लिन्दतोः
क्लिन्दत्सु


ఇతరులు