क्लिन्दत् শব্দ রূপ

(ক্লিবলিঙ্গ)
 
 
 
একক
দ্বিবচন
বহুবচন
প্রথমা
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
সম্বোধন
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
দ্বিতীয়া
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
তৃতীয়া
क्लिन्दता
क्लिन्दद्भ्याम्
क्लिन्दद्भिः
চতুর্থী
क्लिन्दते
क्लिन्दद्भ्याम्
क्लिन्दद्भ्यः
পঞ্চমী
क्लिन्दतः
क्लिन्दद्भ्याम्
क्लिन्दद्भ्यः
ষষ্ঠী
क्लिन्दतः
क्लिन्दतोः
क्लिन्दताम्
সপ্তমী
क्लिन्दति
क्लिन्दतोः
क्लिन्दत्सु
 
এক
দ্বিবচন
বহু.
প্রথমা
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
সম্বোধন
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
দ্বিতীয়া
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
তৃতীয়া
क्लिन्दता
क्लिन्दद्भ्याम्
क्लिन्दद्भिः
চতুর্থী
क्लिन्दते
क्लिन्दद्भ्याम्
क्लिन्दद्भ्यः
পঞ্চমী
क्लिन्दतः
क्लिन्दद्भ्याम्
क्लिन्दद्भ्यः
ষষ্ঠী
क्लिन्दतः
क्लिन्दतोः
क्लिन्दताम्
সপ্তমী
क्लिन्दति
क्लिन्दतोः
क्लिन्दत्सु


অন্যান্য