Declension of क्लिन्दत्

(Neuter)
 
 
 
Singular
Dual
Plural
Nominative
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
Vocative
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
Accusative
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
Instrumental
क्लिन्दता
क्लिन्दद्भ्याम्
क्लिन्दद्भिः
Dative
क्लिन्दते
क्लिन्दद्भ्याम्
क्लिन्दद्भ्यः
Ablative
क्लिन्दतः
क्लिन्दद्भ्याम्
क्लिन्दद्भ्यः
Genitive
क्लिन्दतः
क्लिन्दतोः
क्लिन्दताम्
Locative
क्लिन्दति
क्लिन्दतोः
क्लिन्दत्सु
 
Sing.
Dual
Plu.
Nomin.
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
Vocative
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
Accus.
क्लिन्दत् / क्लिन्दद्
क्लिन्दन्ती
क्लिन्दन्ति
Instrum.
क्लिन्दता
क्लिन्दद्भ्याम्
क्लिन्दद्भिः
Dative
क्लिन्दते
क्लिन्दद्भ्याम्
क्लिन्दद्भ्यः
Ablative
क्लिन्दतः
क्लिन्दद्भ्याम्
क्लिन्दद्भ्यः
Genitive
क्लिन्दतः
क्लिन्दतोः
क्लिन्दताम्
Locative
क्लिन्दति
क्लिन्दतोः
क्लिन्दत्सु


Others