Declension of क्लापक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
क्लापकः
क्लापकौ
क्लापकाः
Vocative
क्लापक
क्लापकौ
क्लापकाः
Accusative
क्लापकम्
क्लापकौ
क्लापकान्
Instrumental
क्लापकेन
क्लापकाभ्याम्
क्लापकैः
Dative
क्लापकाय
क्लापकाभ्याम्
क्लापकेभ्यः
Ablative
क्लापकात् / क्लापकाद्
क्लापकाभ्याम्
क्लापकेभ्यः
Genitive
क्लापकस्य
क्लापकयोः
क्लापकानाम्
Locative
क्लापके
क्लापकयोः
क्लापकेषु
 
Sing.
Dual
Plu.
Nomin.
क्लापकः
क्लापकौ
क्लापकाः
Vocative
क्लापक
क्लापकौ
क्लापकाः
Accus.
क्लापकम्
क्लापकौ
क्लापकान्
Instrum.
क्लापकेन
क्लापकाभ्याम्
क्लापकैः
Dative
क्लापकाय
क्लापकाभ्याम्
क्लापकेभ्यः
Ablative
क्लापकात् / क्लापकाद्
क्लापकाभ्याम्
क्लापकेभ्यः
Genitive
क्लापकस्य
क्लापकयोः
क्लापकानाम्
Locative
क्लापके
क्लापकयोः
क्लापकेषु


Others