Declension of क्लाथक

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
क्लाथकः
क्लाथकौ
क्लाथकाः
Vocative
क्लाथक
क्लाथकौ
क्लाथकाः
Accusative
क्लाथकम्
क्लाथकौ
क्लाथकान्
Instrumental
क्लाथकेन
क्लाथकाभ्याम्
क्लाथकैः
Dative
क्लाथकाय
क्लाथकाभ्याम्
क्लाथकेभ्यः
Ablative
क्लाथकात् / क्लाथकाद्
क्लाथकाभ्याम्
क्लाथकेभ्यः
Genitive
क्लाथकस्य
क्लाथकयोः
क्लाथकानाम्
Locative
क्लाथके
क्लाथकयोः
क्लाथकेषु
 
Sing.
Dual
Plu.
Nomin.
क्लाथकः
क्लाथकौ
क्लाथकाः
Vocative
क्लाथक
क्लाथकौ
क्लाथकाः
Accus.
क्लाथकम्
क्लाथकौ
क्लाथकान्
Instrum.
क्लाथकेन
क्लाथकाभ्याम्
क्लाथकैः
Dative
क्लाथकाय
क्लाथकाभ्याम्
क्लाथकेभ्यः
Ablative
क्लाथकात् / क्लाथकाद्
क्लाथकाभ्याम्
क्लाथकेभ्यः
Genitive
क्लाथकस्य
क्लाथकयोः
क्लाथकानाम्
Locative
क्लाथके
क्लाथकयोः
क्लाथकेषु


Others