Declension of क्लवनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
क्लवनीयः
क्लवनीयौ
क्लवनीयाः
Vocative
क्लवनीय
क्लवनीयौ
क्लवनीयाः
Accusative
क्लवनीयम्
क्लवनीयौ
क्लवनीयान्
Instrumental
क्लवनीयेन
क्लवनीयाभ्याम्
क्लवनीयैः
Dative
क्लवनीयाय
क्लवनीयाभ्याम्
क्लवनीयेभ्यः
Ablative
क्लवनीयात् / क्लवनीयाद्
क्लवनीयाभ्याम्
क्लवनीयेभ्यः
Genitive
क्लवनीयस्य
क्लवनीययोः
क्लवनीयानाम्
Locative
क्लवनीये
क्लवनीययोः
क्लवनीयेषु
 
Sing.
Dual
Plu.
Nomin.
क्लवनीयः
क्लवनीयौ
क्लवनीयाः
Vocative
क्लवनीय
क्लवनीयौ
क्लवनीयाः
Accus.
क्लवनीयम्
क्लवनीयौ
क्लवनीयान्
Instrum.
क्लवनीयेन
क्लवनीयाभ्याम्
क्लवनीयैः
Dative
क्लवनीयाय
क्लवनीयाभ्याम्
क्लवनीयेभ्यः
Ablative
क्लवनीयात् / क्लवनीयाद्
क्लवनीयाभ्याम्
क्लवनीयेभ्यः
Genitive
क्लवनीयस्य
क्लवनीययोः
क्लवनीयानाम्
Locative
क्लवनीये
क्लवनीययोः
क्लवनीयेषु


Others