क्लदमान శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
क्लदमानः
क्लदमानौ
क्लदमानाः
సంబోధన
क्लदमान
क्लदमानौ
क्लदमानाः
ద్వితీయా
क्लदमानम्
क्लदमानौ
क्लदमानान्
తృతీయా
क्लदमानेन
क्लदमानाभ्याम्
क्लदमानैः
చతుర్థీ
क्लदमानाय
क्लदमानाभ्याम्
क्लदमानेभ्यः
పంచమీ
क्लदमानात् / क्लदमानाद्
क्लदमानाभ्याम्
क्लदमानेभ्यः
షష్ఠీ
क्लदमानस्य
क्लदमानयोः
क्लदमानानाम्
సప్తమీ
क्लदमाने
क्लदमानयोः
क्लदमानेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
क्लदमानः
क्लदमानौ
क्लदमानाः
సంబోధన
क्लदमान
क्लदमानौ
क्लदमानाः
ద్వితీయా
क्लदमानम्
क्लदमानौ
क्लदमानान्
తృతీయా
क्लदमानेन
क्लदमानाभ्याम्
क्लदमानैः
చతుర్థీ
क्लदमानाय
क्लदमानाभ्याम्
क्लदमानेभ्यः
పంచమీ
क्लदमानात् / क्लदमानाद्
क्लदमानाभ्याम्
क्लदमानेभ्यः
షష్ఠీ
क्लदमानस्य
क्लदमानयोः
क्लदमानानाम्
సప్తమీ
क्लदमाने
क्लदमानयोः
क्लदमानेषु


ఇతరులు