Declension of क्लदमान

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
क्लदमानः
क्लदमानौ
क्लदमानाः
Vocative
क्लदमान
क्लदमानौ
क्लदमानाः
Accusative
क्लदमानम्
क्लदमानौ
क्लदमानान्
Instrumental
क्लदमानेन
क्लदमानाभ्याम्
क्लदमानैः
Dative
क्लदमानाय
क्लदमानाभ्याम्
क्लदमानेभ्यः
Ablative
क्लदमानात् / क्लदमानाद्
क्लदमानाभ्याम्
क्लदमानेभ्यः
Genitive
क्लदमानस्य
क्लदमानयोः
क्लदमानानाम्
Locative
क्लदमाने
क्लदमानयोः
क्लदमानेषु
 
Sing.
Dual
Plu.
Nomin.
क्लदमानः
क्लदमानौ
क्लदमानाः
Vocative
क्लदमान
क्लदमानौ
क्लदमानाः
Accus.
क्लदमानम्
क्लदमानौ
क्लदमानान्
Instrum.
क्लदमानेन
क्लदमानाभ्याम्
क्लदमानैः
Dative
क्लदमानाय
क्लदमानाभ्याम्
क्लदमानेभ्यः
Ablative
क्लदमानात् / क्लदमानाद्
क्लदमानाभ्याम्
क्लदमानेभ्यः
Genitive
क्लदमानस्य
क्लदमानयोः
क्लदमानानाम्
Locative
क्लदमाने
क्लदमानयोः
क्लदमानेषु


Others