Declension of क्लदनीय

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
क्लदनीयः
क्लदनीयौ
क्लदनीयाः
Vocative
क्लदनीय
क्लदनीयौ
क्लदनीयाः
Accusative
क्लदनीयम्
क्लदनीयौ
क्लदनीयान्
Instrumental
क्लदनीयेन
क्लदनीयाभ्याम्
क्लदनीयैः
Dative
क्लदनीयाय
क्लदनीयाभ्याम्
क्लदनीयेभ्यः
Ablative
क्लदनीयात् / क्लदनीयाद्
क्लदनीयाभ्याम्
क्लदनीयेभ्यः
Genitive
क्लदनीयस्य
क्लदनीययोः
क्लदनीयानाम्
Locative
क्लदनीये
क्लदनीययोः
क्लदनीयेषु
 
Sing.
Dual
Plu.
Nomin.
क्लदनीयः
क्लदनीयौ
क्लदनीयाः
Vocative
क्लदनीय
क्लदनीयौ
क्लदनीयाः
Accus.
क्लदनीयम्
क्लदनीयौ
क्लदनीयान्
Instrum.
क्लदनीयेन
क्लदनीयाभ्याम्
क्लदनीयैः
Dative
क्लदनीयाय
क्लदनीयाभ्याम्
क्लदनीयेभ्यः
Ablative
क्लदनीयात् / क्लदनीयाद्
क्लदनीयाभ्याम्
क्लदनीयेभ्यः
Genitive
क्लदनीयस्य
क्लदनीययोः
क्लदनीयानाम्
Locative
क्लदनीये
क्लदनीययोः
क्लदनीयेषु


Others