क्लथितव्य శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
क्लथितव्यः
क्लथितव्यौ
क्लथितव्याः
సంబోధన
क्लथितव्य
क्लथितव्यौ
क्लथितव्याः
ద్వితీయా
क्लथितव्यम्
क्लथितव्यौ
क्लथितव्यान्
తృతీయా
क्लथितव्येन
क्लथितव्याभ्याम्
क्लथितव्यैः
చతుర్థీ
क्लथितव्याय
क्लथितव्याभ्याम्
क्लथितव्येभ्यः
పంచమీ
क्लथितव्यात् / क्लथितव्याद्
क्लथितव्याभ्याम्
क्लथितव्येभ्यः
షష్ఠీ
क्लथितव्यस्य
क्लथितव्ययोः
क्लथितव्यानाम्
సప్తమీ
क्लथितव्ये
क्लथितव्ययोः
क्लथितव्येषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
क्लथितव्यः
क्लथितव्यौ
क्लथितव्याः
సంబోధన
क्लथितव्य
क्लथितव्यौ
क्लथितव्याः
ద్వితీయా
क्लथितव्यम्
क्लथितव्यौ
क्लथितव्यान्
తృతీయా
क्लथितव्येन
क्लथितव्याभ्याम्
क्लथितव्यैः
చతుర్థీ
क्लथितव्याय
क्लथितव्याभ्याम्
क्लथितव्येभ्यः
పంచమీ
क्लथितव्यात् / क्लथितव्याद्
क्लथितव्याभ्याम्
क्लथितव्येभ्यः
షష్ఠీ
क्लथितव्यस्य
क्लथितव्ययोः
क्लथितव्यानाम्
సప్తమీ
क्लथितव्ये
क्लथितव्ययोः
क्लथितव्येषु


ఇతరులు