Declension of क्लथितव्य

(Masculine)
 
 
 
Singular
Dual
Plural
Nominative
क्लथितव्यः
क्लथितव्यौ
क्लथितव्याः
Vocative
क्लथितव्य
क्लथितव्यौ
क्लथितव्याः
Accusative
क्लथितव्यम्
क्लथितव्यौ
क्लथितव्यान्
Instrumental
क्लथितव्येन
क्लथितव्याभ्याम्
क्लथितव्यैः
Dative
क्लथितव्याय
क्लथितव्याभ्याम्
क्लथितव्येभ्यः
Ablative
क्लथितव्यात् / क्लथितव्याद्
क्लथितव्याभ्याम्
क्लथितव्येभ्यः
Genitive
क्लथितव्यस्य
क्लथितव्ययोः
क्लथितव्यानाम्
Locative
क्लथितव्ये
क्लथितव्ययोः
क्लथितव्येषु
 
Sing.
Dual
Plu.
Nomin.
क्लथितव्यः
क्लथितव्यौ
क्लथितव्याः
Vocative
क्लथितव्य
क्लथितव्यौ
क्लथितव्याः
Accus.
क्लथितव्यम्
क्लथितव्यौ
क्लथितव्यान्
Instrum.
क्लथितव्येन
क्लथितव्याभ्याम्
क्लथितव्यैः
Dative
क्लथितव्याय
क्लथितव्याभ्याम्
क्लथितव्येभ्यः
Ablative
क्लथितव्यात् / क्लथितव्याद्
क्लथितव्याभ्याम्
क्लथितव्येभ्यः
Genitive
क्लथितव्यस्य
क्लथितव्ययोः
क्लथितव्यानाम्
Locative
क्लथितव्ये
क्लथितव्ययोः
क्लथितव्येषु


Others