क्रौष्टुकर्ण శబ్ద రూపాలు

(పురుషుడు)
 
 
 
ఏకవచనం
ద్వివచనం
బహువచనం
ప్రథమా
क्रौष्टुकर्णः
क्रौष्टुकर्णौ
क्रौष्टुकर्णाः
సంబోధన
क्रौष्टुकर्ण
क्रौष्टुकर्णौ
क्रौष्टुकर्णाः
ద్వితీయా
क्रौष्टुकर्णम्
क्रौष्टुकर्णौ
क्रौष्टुकर्णान्
తృతీయా
क्रौष्टुकर्णेन
क्रौष्टुकर्णाभ्याम्
क्रौष्टुकर्णैः
చతుర్థీ
क्रौष्टुकर्णाय
क्रौष्टुकर्णाभ्याम्
क्रौष्टुकर्णेभ्यः
పంచమీ
क्रौष्टुकर्णात् / क्रौष्टुकर्णाद्
क्रौष्टुकर्णाभ्याम्
क्रौष्टुकर्णेभ्यः
షష్ఠీ
क्रौष्टुकर्णस्य
क्रौष्टुकर्णयोः
क्रौष्टुकर्णानाम्
సప్తమీ
क्रौष्टुकर्णे
क्रौष्टुकर्णयोः
क्रौष्टुकर्णेषु
 
ఏక.
ద్వి.
బహు.
ప్రథమా
क्रौष्टुकर्णः
क्रौष्टुकर्णौ
क्रौष्टुकर्णाः
సంబోధన
क्रौष्टुकर्ण
क्रौष्टुकर्णौ
क्रौष्टुकर्णाः
ద్వితీయా
क्रौष्टुकर्णम्
क्रौष्टुकर्णौ
क्रौष्टुकर्णान्
తృతీయా
क्रौष्टुकर्णेन
क्रौष्टुकर्णाभ्याम्
क्रौष्टुकर्णैः
చతుర్థీ
क्रौष्टुकर्णाय
क्रौष्टुकर्णाभ्याम्
क्रौष्टुकर्णेभ्यः
పంచమీ
क्रौष्टुकर्णात् / क्रौष्टुकर्णाद्
क्रौष्टुकर्णाभ्याम्
क्रौष्टुकर्णेभ्यः
షష్ఠీ
क्रौष्टुकर्णस्य
क्रौष्टुकर्णयोः
क्रौष्टुकर्णानाम्
సప్తమీ
क्रौष्टुकर्णे
क्रौष्टुकर्णयोः
क्रौष्टुकर्णेषु


ఇతరులు